🙏 आरती संग्रह 🙏
कर्पूरगौरं आरती | Karpur Gauram Aarti

कर्पूरगौरं करुणावतारं, संसारसारं भुजगेन्द्रहारमॖ् ।
सदा वसन्तं हृदयारविन्दे, भवं भवानीसहितं नमामि ।।
मन्दारमालं कुलितलिकाय, कपालमाला क्षितशेखर्य ।
दिव्यंबरय च दिगम्बराय, नमः शिवायै च नमः शिवाय ।
इति कर्पूर निराञ्जनदिपं समर्पयामि ।।
घालीन लोटांगण, वंदीन चरण ।
डोळ्यांनी पाहीन रुप तुझें ।
प्रेमें आलिंगन, आनंदे पूजिन ।
भावें ओवाळीन म्हणे नामा ।।
त्वमेव माता च पिता त्वमेव ।
त्वमेव बंधुक्ष्च सखा त्वमेव ।
त्वमेव विध्या द्रविणं त्वमेव ।
त्वमेव सर्वं मम देवदेव ।।
कायेन वाचा मनसेंद्रीयेव्रा, बुद्धयात्मना वा प्रकृतिस्वभावात ।
करोमि यध्य्त सकलं परस्मे, नारायणायेति समर्पयामि ।।
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम ।
श्रीधरं माधवं गोपिकावल्लभं, जानकीनायकं रामचंद्र भजे ।
हरे राम हर राम, राम राम हरे हरे ।
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ।
🔊 विकल्प 1: Voice Prompts 🔊
Note: This voice prompts is dependent on your system or Mobile if voice prompts not running so please voice prompts enable on your Divice settings. here Text alignment and Text positio is change if play voice prompts.