🙏 आरती संग्रह 🙏
मंगलाचरण | Mangalacharan

(1)
ॐ अज्ञान तिमिरान्धस्य ज्ञानाञ्जन शलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।
श्री चैतन्यमनोऽभीष्टं स्थापितं येन भूतले ।
स्वयं रूपः कदा मह्यं ददाति स्वपदान्तिकम् ।।
(2)
वन्देऽहं श्रीगुरोः श्रीयुतपद-कमलं श्रीगुरुन् वैष्णवांश्च
श्रीरूपं साग्रजातं सहगण-रघुनाथान्वितं तं सजीवम् ।
साद्वैतं सावधूतं परिजन सहितं कृष्ण-चैतन्य-देवम्
श्रीराधा-कृष्ण-पादान्सहगण-ललिता-श्रीविशाखान्विताश्च ।।
(3)
हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते ।
गोपेश गोपिकाकान्त राधाकान्त नमोऽस्तु ते ।।
(4)
तप्तकाञ्चनगौराङ्गी राधेवृन्दावनेश्वरी ।
वृषभानुसुते देवी प्रणमामी हरिप्रिये ।।
(5)
वाञ्छा-कल्पतरुभ्यश्च कृपा-सिन्धुभ्य एवच ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ।।
(6)
श्रीकृष्ण चैतन्य प्रभु नित्यानन्द ।
श्रीअद्वैत गदाधर श्रीवासादि-गौरभक्तवृन्द ।।
(7)
हरे कृष्ण हरे कृष्ण, कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ।।
(8)
नम ॐ विष्णु पादाय कृष्ण प्रेष्ठाय भूतले ।
श्रीमते भक्तिवेदान्त स्वामिन् इति नामिने ।।
नमस्ते सारस्वते देवे गौर वाणी प्रचारिणे ।
निर्विशेष शून्यवादी पाश्चात्य देश तारिणे ।।
🔊 विकल्प 1: Voice Prompts 🔊
Note: This voice prompts is dependent on your system or Mobile if voice prompts not running so please voice prompts enable on your Divice settings. here Text alignment and Text positio is change if play voice prompts.